A 447-29 Trikālasandhyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/29
Title: Trikālasandhyā
Dimensions: 20.2 x 8 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7804
Remarks:


Reel No. A 447-29 Inventory No. 78181

Title Trikālasandhyā

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.2 x 8.0 cm

Folios 13

Lines per Folio 7–9

Foliation figures in both margins on the verso

Scribe Nārāyana

Place of Deposit NAK

Accession No. 5/7804

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || atha saṃdhyāvaṃdanaṃ likhyate || prātaḥ snānaṃ kṛtvā || ācamanaṃ prāṇāyāmaṃ || keśava 1 nārāyaṇa 2 mādhava 3 goviṃda 4 viṣṇu 5 madhusūdana 6 iti ke++vāmana 8 śrīdhara 9 hṛṣīkeśa 10 (fol. 1v1–3)

End

Om vedamātaraṃ taºº ||  +sokṛtiṃ tarpaºº | 8 | oṃ saṃdhyāṃ tarpayāmi || 9 || oṃ +cchavigaṃ tarpayāmi | 10 | oṃ vaiṣṇavī(!) tarpayāmi || 12 || oṃ uṣasaṃ tarpayāmi || 12 || oṃ nimṛ+ tarpaºº 13 || sarvārthasiddhikarīṃ tarpayāmi || 14 || asarvagaṃ asidhipatiṃ tarpaºº || 15 || oṃ bhūrbhuvaṃ tarpayāmi || 16 || (fol. *13r3–6)

Colophon

Iti sāyaṃ saṃdhyātarpaṇaṃ samāpta[ṃ] || ❁ || iti saṃdhyā samātaṃ || ++++nārāyaṇena likhitaṃ || || śrīvedapuruṣārpaṇam astu || ❁ || ❁ || ❁ || (fol. *13r6–7)

Microfilm Details

Reel No. A 447/29

Date of Filming 20-11-27

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 24-11-2009

Bibliography